शब्दविषये रसेल(Russell)मत: संस्कृतायां वाचि निरूपितः

Once a month, I publish on my personal blog a post in Sanskrit. Last month, Matthew Dasti suggested to cross-post one here, too. Thus, if you enjoy what follows, praise Matthew, if you don’t blame me (or at least let me know!).

पूर्वस्मिन् मासे, मृणालकौलमहोदयः संपूर्णानन्दविश्वविद्यालयस्य ३९-तमां संस्कृतां पत्रिकां मह्यं दत्तवान् (अतीव धान्यवादः, मृणाल!) ।
पात्रिकायां भारतीयपण््डितानां संस्कृतसंवादः रसेल(Russell)महोदयस्य शब्दस्वरूपविषयमते संक्षिप्तः । संवाद: शब्दस्य सत्यत्वमिथ्यत्वयोः, संज्ञार्थे, वाक्ये, संबनधे च वर्त्तते स्म ।
शब्दस्य सत्यत्वमिथ्यत्वविषये, अर्थो यदि बहिरवतिष्ठते, तदा वस्त्वेव— इति निरूपितम् (रसेलमहोदयः कदाचित् “नाईव् रीअालिस्ट” (naive realist) इति मह्यं प्रतिभाते, साध्यार्थोपेक्षात्) ।
व्याख्यानं विशुद्धं, रुचिकारं च, न केवलं रसेलमतं निदर्शितमपि तु संस्कृतविवादेष्वनुयोजितं च –इति कारणात् । उदाहरणमिव, चैत्रो वह्णिना क्षेत्रं सिञ्चतीति, अर्थोऽवस्तु, अपितु शब्दरूपः (proposition) अवज्ञेयः । शब्दरूपार्थयोः भेदेन मिथ्यावाक्यावगतिर् सुलभा । तद्विना तु, वह्निणा सिञ्चतीतिवाक्ये योग्यताभवात् वाक्यं किमवगच्छामः ? अनवगते च, केन प्रकारेण मिथ्येति वदेमः ? एवमेव, कथं नैयायोकाः मीमांसकाश्च शब्दनित्यत्वविषये चर्चां कर्तुं शक्नुवन्ति ? यदि शब्दोऽनित्य इतिवाक्यस्यार्थो वस्त्वेव, तर्हि कथं शब्दो नित्य इतिवाक्यमवगम्यते ? रसेलमतः एका एव गतिः इति विद्वांसः मन्यन्ते ।
तत्पश्चात् रसेलमतेन वाचस्पतिमिश्रस्य, शाब्दिकानाम् (इत्युक्ते वैयाकरणानामित्यहं मन्ये) अद्वैतवेदान्तिनां च मतानां भेदो स्फुटीकृतः । रसेलमते बहिरसतः अर्थाः बुद्धावपि नावतिष्टन्ते –इति भेदः । ते तु केवलं बुद्धिविषयाः ।

तत्रभवान् किं किं मन्यते ? रसेलमतं विना किं नैयायिकानां मीमांसकानां मिथः संवादः शक्यो वा न वा ? शक्ये च, कुत्र कुत्र रसेलमतमुपयोजनीयम् ?

About elisa freschi

My long-term program is to make "Indian Philosophy" part of "Philosophy". You can follow me also on my personal blog: elisafreschi.com, on Academia, on Amazon, etc.

4 Replies to “शब्दविषये रसेल(Russell)मत: संस्कृतायां वाचि निरूपितः”

    • Matthew, thanks for this and I look forward for a new chance (perhaps a post?) to engage in further discussions on what counts as testimonial knowledge. In this case, at any rate, I would say that the parrot’s behaviour alerted other people (through arthāpatti or a form of open-end inference). The parrot did not deliver any testimonial knowledge (in fact, it did not even utter a word).
      p.s. I wish you a speed recovery!

  1. I agree with your analysis. I just thought it was interesting to see an example of the sort of thing that was thought about, which seems far from the world of those of us unfortunate enough to live without parrots. Thanks for your kind thoughts.

    • Sure it is interesting. As I said, we should think about a post on borderline instances of linguistic communication (we already discussed watches and thermometers, but parrots and infants could be an interesting addition).

Leave a Reply to Matthew Dasti Cancel reply

Your email address will not be published. Required fields are marked *

*